A 973-11 Mahālakṣmīratnakośa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 973/11
Title: Mahālakṣmīratnakośa
Dimensions: 26 x 7 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/1609
Remarks:


Reel No. A 973-11 Inventory No. 32934

Title Mahālakṣmīratnakoṣa

Author Śaṃkara

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, missing folio is: 3

Size 26.0 x 7.0 cm

Folios 6

Lines per Folio 7–9

Foliation figures in the lower right-hand margin on the verso

Place of Deposit NAK

Accession No. 1/1609

Manuscript Features

Excerpts

Beginning

śrīgurudattātreyāya (!) namaḥ ||

svastir (!) nirvighnam astu ||

śrīdevy uvāca ||

namas te stu mahādeva sarvvavidyāsvarūpiṇe ||

pañcāgamānāṃ maṃtrān me tattadhyānapuraḥsaraṃ (!) ||

aṃganyāsena ṛṣyādīn sāram uddhṛtya saṃvada ||

īśvara uvāca ||

śṛṇu vakṣye viśālākṣi mahābhāge mama priye ||

mama prāṇādhike devi sarvvalokasukhaprade || (fol. 1v1–3)

End

ekamaṃtraparijñānād āgaeṣu maheśvari |

saubhāgyād ida (!) saṃprāpya dehāṃte mokṣam āpnuyāt |

ekasya vā parijñāne tasya janmāṃtaraṃ na hi ||

tasmād dīkṣāṃ vidhānena śṛṇuyāt sādhakottamaḥ || || || (fol. 7r6–7)

Colophon

iti śrīmahālakṣmīkalpe umāmaheśvarasaṃvāde śaṃkareṇa viracite pratyakṣasiddhiprade śrīmahālakṣmīratnakoṣe paṃcāmnāyamaṃtravivaraṇaṃ nāma ṣaḍaśītitamo dhyāyaḥ || || śrīdattatreyārpaṇam (!) astu || (fol. 7r7–8)

Microfilm Details

Reel No. A 973/11

Date of Filming 30-12-1984

Exposures 10

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 6v–7r

Catalogued by BK

Date 01-10-2007

Bibliography