A 973-11 Mahālakṣmīratnakośa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 973/11
Title: Mahālakṣmīratnakośa
Dimensions: 26 x 7 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/1609
Remarks:
Reel No. A 973-11 Inventory No. 32934
Title Mahālakṣmīratnakoṣa
Author Śaṃkara
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete, missing folio is: 3
Size 26.0 x 7.0 cm
Folios 6
Lines per Folio 7–9
Foliation figures in the lower right-hand margin on the verso
Place of Deposit NAK
Accession No. 1/1609
Manuscript Features
Excerpts
Beginning
śrīgurudattātreyāya (!) namaḥ ||
svastir (!) nirvighnam astu ||
śrīdevy uvāca ||
namas te stu mahādeva sarvvavidyāsvarūpiṇe ||
pañcāgamānāṃ maṃtrān me tattadhyānapuraḥsaraṃ (!) ||
aṃganyāsena ṛṣyādīn sāram uddhṛtya saṃvada ||
īśvara uvāca ||
śṛṇu vakṣye viśālākṣi mahābhāge mama priye ||
mama prāṇādhike devi sarvvalokasukhaprade || (fol. 1v1–3)
End
ekamaṃtraparijñānād āgaeṣu maheśvari |
saubhāgyād ida (!) saṃprāpya dehāṃte mokṣam āpnuyāt |
ekasya vā parijñāne tasya janmāṃtaraṃ na hi ||
tasmād dīkṣāṃ vidhānena śṛṇuyāt sādhakottamaḥ || || || (fol. 7r6–7)
Colophon
iti śrīmahālakṣmīkalpe umāmaheśvarasaṃvāde śaṃkareṇa viracite pratyakṣasiddhiprade śrīmahālakṣmīratnakoṣe paṃcāmnāyamaṃtravivaraṇaṃ nāma ṣaḍaśītitamo dhyāyaḥ || || śrīdattatreyārpaṇam (!) astu || (fol. 7r7–8)
Microfilm Details
Reel No. A 973/11
Date of Filming 30-12-1984
Exposures 10
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 6v–7r
Catalogued by BK
Date 01-10-2007
Bibliography